SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: SANSKRIT MANUSORIPTa त्पूर्वचरणे अथातो धर्मजिज्ञामेति शास्त्रारम्भसूत्रेण प्रमाणस्वरूपसाधनफलैस्सामा सैर्विचारयिष्यमाणः सकलो धर्माधर्मप्रमेयरूपश्शास्त्रार्थः प्रतिज्ञातो महर्षिणा जैमिनिना ॥ अध्यायार्थमुपसंहरति । तदेयमिति नामधेयस्याविध्यर्थवादमन्त्रसामीप्येsपि निरूपणक्रममादाय स्मृत्याचारयोस्तदपेक्षया प्राथम्येनोपादानं मानाधीनत्वेन मेयसिदेरावश्यकस्य प्रमाणनिरूपणस्योचरत्र निरूपणे हेतुत्वसूचनद्वारा वक्ष्यमाणाध्यायार्था शिष्योपरमनिरासार्थं प्रतिजानीते अतः परमिति । स्वरूप.... नस्योक्ताभ्यां प्रमाणलक्षणाभ्यामेव सिद्धे रुत्तरविचारवैयर्थ्य परिहर्तु भेदादिनेत्युक्तम् । आदिपदेन विनियोगप्रयोगविधिविषय स्वादिरूपान्तरस्यापि ग्रहः । गम्भीरार्थपदेऽध्याये यदकार्षे तु टिप्पणम् । तत्साधनं गुरुकृपा न तु मे बुद्धिवैभवम् ॥ Acharya Shri Kailassagarsuri Gyanmandir complete. Remarks:—The Ms. is in good condition. Delephon : इति श्री पूर्वोत्तरमीमांसापारावारणधुरीण श्रीखण्डदेवान्तेवाखि कविमण्डन शम्भु भट्टविरचितायां भाट्टदीपिका प्रभावल्यां प्रथमस्य चतुर्थः पादः । समाप्तश्चायमध्यायः ॥ Subject : Bhattadipikāvyākhyā--PrabhāvalI. 5087 For Private and Personal Use Only I: Adhyāyā Sambhubhaṭṭa says that he finished his commentary on the
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy