SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1036 A DESCRIPTIVE CATALOGUS OR यो वेदशास्त्रार्णवपारहवा यज्ञादिकर्माचरणेऽतिदक्षः। सदाशिवाराधनशुद्धचित्तः तं बालकृष्णं पितरं नमामि ।। श्रीखण्डदेवं प्रणिपत्य सद्गुणं(6) मीमांसकध्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थ तत्कृती प्रभारलीटिप्पणपातनोम्यहम् ।। यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना सम्भूतिस्तदपि प्रचारचतुरे नैषा पुरोभाषिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादराः मदाक्यं परिहत्य तत्कृतिमलंकुर्वन्त्वियं मे मतिः ॥ अत्र यद्यपि बलाबलाधिकरणसमाप्तिपर्यन्तं स्वकृतेन कौस्तुभग्रन्थेन व्याख्यातार्था मादीपिका भवतीत्यत. स्तदन्तं विहाय टिप्पणं कर्तव्यमित्याज्ञा पूज्यपादानामासीदिति तदन्त ग्रन्थ टिप्पणं कर्तुं न युक्तम् । तथापि तदसंग्रहीतार्थानां मूलाक्षरारूढत्वज्ञापनाय लो. कोपकाराय च कौस्तुभदातिमार्गणवादिवष्टिप्पणमारभते । तत्र व्याख्यास्यमानार्थवादाधिकरणे यदुपोदातत्वेनावश्यापेक्षितं तत्किञ्चिदादौ निरूप्यते । तत्र ताव For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy