SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5168 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF श्रीनृसिंहगुरुणानुगृहीतौ स्वामिशाखिनुषभास्कररायौ । यां कथां रचयतः कृतितस्तां दोषदृष्टिविधुराः कलयन्तु ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir मिथः प्रसङ्गरूपत्वात्प्रसङ्गानुप्रसङ्गतः । अत्र प्रदर्शयिष्यामः खच्छोपस्थिति कल्पनाम् ॥ ७ ॥ आ प्राप्ता ( च्यात्) कामरूपाद्रुहिण सुतनदप्रालितालाप्रतीमो (लाबितादा प्रतीचो) गान्धारात्सिन्धुसान्द्र । द्रघुवरचरितादाच सेतोरवाचः । आ कैलासादुदीचस्तुहिनगिरितटात् सन्ति ली (की) दृक्समाजो एतावानेषयात्मा सुखयतु मनुजान् कथमत्कर्तुमीडे (१) ॥ ८ ॥ अत्रेयं मध्यस्यैः प्रदर्शिता विप्रतिपचि: । पशुना यजेत सोमे न यजेतेत्यादिके विशेषविधौ ॥ ९ ॥ पशुसोमादिपदानां मत्वर्थे लक्षणास्ति न वा । विधिकोटिः शास्त्रिणां निषेधकोटिस्तु रायाणाम् ॥ १० ॥ ॥ तत्रायं समयबन्धः ॥ सिद्धान्तवादिनैषा साध्या मत्वर्थलक्षणाने पदे । प्रतिवादिना तु धर्माद्यविरोधेनैव सा दृष्या ॥ एवं सिद्धे समयबन्धे वादिनोऽयं पत्रिकामुखेनोपन्यासः ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy