SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: SANSKRIT MANUSCRIPTS Acharya Shri Kailassagarsuri Gyanmandir इति वत्स पदान्मत्वर्थीयोलच् । ततश्च स्नेहवानित्यर्थः अन्यस्नेहवचित्वेनापि वत्सशब्दो लजन्तवृत्तौ स्नेहमभिधसे । तथा प्रतीतेः । सूत्रान्तर्गत कामशब्दस्य व्याख्यातृभिस्वादर्थ्याङ्गीकरणाच्च । यश्च यदीयस्नेहविषयः सन् दुःखित्वेन तद्दुद्रिस्थो भवति स तदीयकृपाविषय इति भक्तानां पूर्णकृपाविषयत्वं द्योत्यते । यद्वा कामशब्दो लोके इच्छासामान्यवाचितया प्रसिद्ध इति निरूपाधिपरदुःखहानेच्छात्मक कृपावाचित्वेनैवाभ्युपेया । ततश्च शब्दशक्त्यैव तेषां तद्विषयत्वलाभः । यद्यपि वदिरभिवादनस्तुत्योर्वाचकः तथापि प्रणतिविशेषपूर्व काशीर्वचनात्मनोऽभिवादनस्य प्रकृतेऽसंभवात् स्तुतिपरतया व्याख्येयः ॥ अनन्तरूपिणमिति । अनन्तसंज्ञमित्यर्थः । संज्ञायाः अर्थानुसारितामाह । अनन्तगुणेति । अनन्तस्य गुणाः अनन्ता वा गुणाः तैः सम्पन्नस्तं । कथं तादृशगुणवता - लामोऽभूदतोऽनन्तभजनप्रियमिति ॥ प्रकृतलिङर्थस्वरूपमाह - वेद इति ॥ स इत्यनु षङ्गः । पुरुषाभावान्निर्मातुरभावात् ॥ अथ दृष्टान्तदृष्टजन्यज्ञानवत्कर्त्र संभवे हेतु प्रभवात कर्तृसामान्यसिद्धिः नित्यज्ञानवन्तमाक्षिप्य पर्यवस्यतीत्युच्ये For Private and Personal Use Only 5125
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy