SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8124 A DEBORIPTIVE CATALOGUE OF ओमित्युक्तिपुरस्सरं निजकरे तस्यार्पणं कुर्वती प्रत्युक्तिः कुरु कार्यमस्ति शमिति श्रीशस्य सा पातु नः ॥१॥ अनल्पजल्पोत्थितदोषदुष्टा पुनः पुनस्तद्वचनेतिहृष्टाम् । श्रीस्वामिसञ्जातगिरिशुनयां निजां गिरं सम्प्रति मञ्जयामः ॥ १ ॥ आचारानुमित श्रुत्या मङ्गलफलत्वेनावगतविनध्वंसाद्य - न्यतरादुद्दिश्य कृतं मङ्गलं शिष्यशिक्षायै निवनाति श्लोकाभ्यां ॥ य इति ॥ मात्रशन्दः कायवाची । ‘मात्र कात्स्न्येवधारणे' इत्यमरोक्तः। यावन्तो यदीयाः कृपा लेशाः पुरुषार्थप्राप्तिहेतुभूताः तत्फलोपहिता इति यावत् । ननु सर्वेऽपि धर्मादिचतुष्टयार्थिनः ते च यदि कृपालेशविषयतां गताः तदानीं विषयसम्पूर्णकृपाया अप्रसिद्ध तल्लेशानां पुरुषार्थप्रापकत्वोक्त असङ्गतिरित्याशयोक्तंभक्तेति । भक्तिः प्रकृते कीडशी । भगवति निरुपाधिप्रीतिः। तथा च- " या प्रीतिः अविवेकानां विषयेष. नपायिनी । त्वामनुस्मरतस्सा मे विषयात्मापसर्पतु ॥" इति प्रार्थयन्तं प्रह्लादं प्रति भगवतोतं " भक्तिर्मयि तवास्तीह भूयोऽप्येवं भविष्यति ।" तद्वन्तो भक्ताः । तेषु वत्सलः । 'वत्सांसाभ्यां कामबले" For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy