SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUSORITI 5110 अथातो धर्मजिज्ञासेत्यादिनाद्वादशसु अध्यायेषु धर्मो विचारितः। End: श्रीसदाशिवार्पणबुद्ध्या क्रियमाणस्तु निश्रेयसहेतुः । न च तदर्पणबुदयानुष्ठाने प्रामाणाभावा यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। इति स्मृतेः। अस्याष्टकादिस्मृतिवत् प्रापाण्यादित्य न्यत्र बिस्तरः॥ काहं मन्दमतिः केयं पद्धतिर्भाट्टनिर्मिता । तस्माद्भक्तेर्विलासोयं श्रीसाम्बगुरुपादयोः । ग्रन्थरूपो मदीयोऽयं वाग्व्यापारस्सुशोभना । अनेन प्रीयतां देवो साम्बा श्रीभक्तवत्सला ॥ इति श्रीमदनन्नदेवमनुना आपदेवेन कृतं मीमांसान्यायप्रकाशसंज्ञकं मीमांसाप्रकरणं समाप्तम् ! रामचन्द्रपदद्वन्द्वं नत्वा मीमांसदीपिका । बालकृष्णेन यतिना लिखिता शिवतुष्टये ॥ ___ या + वियते ॥ Subject: Mināmsányāyaprakája Remarks:-The Ms. is in a fairly good tondition. : For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy