SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org SANSKRIT MANU8ORIPT8 इदानीमा काङ्क्षासंभवाच्च न वाक्यभेद इत्याह । साकाङ्क्षत्वाच्चेति । तदेव दर्शयति भवति होति | किमर्थमि त्याकाङ्क्षति । अत एव श्रुतमपि फलं कल्प्यत इत्यर्थः । प्रकारभेदाभावे तु भवत्येव वाक्यभेद इत्याह समानेति । तत्र प्रतिनिमित्तं प्रतिफलं च वाक्यपरिसमाप्तेः प्रतिनिमित्तं प्रतिफलं च कर्मावृत्तिर्भवतीत्यर्थः । ननु निमित्तस्योद्देश्यत्वमङ्गीकृत्यैव प्रकारभेदादिभिर्वाक्य भेदपरिहारो मण्डनाचार्यवचनविरुद्ध इत्याशङ्कामनूद्य परिहरति यत्त्विति । प्रासङ्गिकं समापयति । अलमिति । सिद्धान्तम्संहरति । तस्मादिति । अधिकरणं निगमयति । पार्थसारथिमिति । Acharya Shri Kailassagarsuri Gyanmandir Delophon : इति रामानुजाचार्यविरचिते न्यायरत्नमालाव्याख्याने नायक (न्याय) रत्ने प्रकरणं संपूर्ण (र्ति) मगमत् । बादृशं पुस्तकं प्राप्त तादृशं किखितं मया । Subject: Nayakaratnamälävyäkhyā Nyāyaratnam. Remarks:--The Ms. is in good condition. copy of this in this library. On the title page is given हे पुस्तक + आणिलें असें ॥ 16117 For Private and Personal Use Only There is a transcript There is no doubt as to the identity of Ramānujācārya the author of this commentary on Parthasarathi's Nyayaratna
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy