SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1116 A DBBORIPTIVE CATALOGU3 or अस्य स्वभावमपरीक्षकदुष्प्रवेश मावार्थतन्त्रमधिकृत्य हृदप्रकाशम् । न्यक्कृत्य पार्थरथसारथिरन्यतन्त्रं सत्पीतये प्रथितवान्नयरत्नमालाम् ॥ ४॥ गुरुतन्त्रनियन्त्रितोऽन्वहं वहमानानिह पार्थसारथे।। विवृणोमि मतान्तराश्रिता स्थिरभावा नयरत्नमालिकाम् ॥ ५॥ प्रारिप्सितस्य ग्रन्थस्य प्रत्यूहोपशान्तये सर्वोत्कृष्टा भुतिशिरस्समधिष्ठिता स्वेष्टदेवतां नमम्यति । आनन्द. मिति ॥ आनन्दं निरतिशयसुखरूपममृतमित्युकस्वभावं मानं संविद्रूपं । अजमुत्पचिरहितं । अनेन नित्यत्वमपि प्रचितं । साक्षिकं सर्वदा सर्ववस्तुसाक्षात्कारिणं । साधा. हरि(च) संज्ञायामिति हिव्याकरणानुशासनं । ईश्चरं सर्ववस्तुनियन्तारं सर्व सर्वप्रपशात्मकं । सर्व सर्वज्ञत्वादि. गुणयोगातरवतः सर्ववस्तुविलक्षणं। सदसतु, सदसदात्मकं नित्यानित्यवस्त्वात्मकमिति यावत् । एतच सर्वमित्यस विवरणं । विसं व्यापिनं ब्रह्म श्रुतिषु बहुशो ब्रमणा वाच्यं । हरि पुरुषोत्तमं नारायणं वन्दे प्रह्वीभवामी. त्यर्थः॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy