SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5098 A DESCRIPTIVE CATALOGUE OF विश्वामित्रमुनीश्वरान्वयसुधासिन्धौ सुराणां द्रुमः श्रीरामेश्वरनामधेय उदभूदाम्नायशाखोज्ज्वलः । नानाशास्त्रफलैः समस्तवसुधाबृन्दारकाणां परं सन्तोषं जनयन रघूद्वह लसत्सेवालतालिङ्गितः ॥ ४ ॥ श्रीरामेश्वरतस्ततस्समभवत् श्रीभट्टनारायणः शास्त्राम्नायपरायणः खलमतध्वान्तकविद्रावणः । काश्यां पातकिविदुतं भगवतो विश्वेश्वरम्याचलं लिंङ्ग भोग्यवशात्सुखाय जगतां संस्थापयामास यः ॥५॥ नारायणस्यात्मज आविरासीत् सरामकृष्णोऽर्चनदृष्टरामः । पराजितो वागधिपोऽपि येन विद्यानवद्यप्रतिभाधिकेन ॥ ६ ॥ दिनकर इति रूढस्तत्सुतो ग्रन्थमेम् मतियुतसुखबोध्यं सर्ववक्तव्ययुक्तम् । मसृजदथ समर्थानन्दसचित्स्वरूपे . रघुपतिपदपद्मे जन्मसार्थक्यमाप ॥ ७ ॥ After the colophon, we read in this Ms.पुस्तकमेतत् भास्कररायस्य स्वं । On the title page we have— सूनुगंभीरराजस्थ भारतीत्युपनामवान् । भट्टि दिनकरप्रन्थमकरोत्स्वत्वसंहितम् ।। इंदं पुस्तकं रङ्गभट्टभडगोस्वामिनाम् । For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy