SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUBORIPT: 5097 Do. 6929 DETAILED REMARKS on the SĀSTRADIPIKĀVYÁKHYĀ – DINAKARABHATTĪVĀ MSS. CONTAINED IN THE ABOVE TABLE. 8926 The title page has “भाइदिनकरतृतीयाध्यायो गाम्भीरे।" Do चतुर्थाभ्यायो Do 1927 On the title page we read गम्भीरराजात्मजपुस्तकं । भास्करपुस्तकं । इदं पुस्तकं रङ्ग. भभट्टगोस्वामिनाम् । 6928 Do. Do. The last chapter represented by this Ms. contain these following verses in the colophon । रामेश्वरप्रपौत्रो नारायणशर्मणः पौत्रः । B. '. र श्रीरामकृष्णसूनुः दिनकरशर्माकरोदमुं ग्रन्थम् ॥१॥ न्यायाकांशुसहस्रसञ्चरणवानाचार्यवाक्छायया युक्तो द्वादशलक्षणोबुधमन:पद्मप्रकाशोद्यतः । धर्माणां प्रतिपादकः श्रुतिगणपोतो जयंस्तेजसा दृप्तान् संप्रति भूतले दिनकरो भाट्टस्समुज्जृम्भते ॥२॥ ज्योतिष्टोममुखैमर्मुनिवराः कृच्छ्रेण वाञ्छन्ति यं स्वर्ग जेतुमनास्सुरास्तमपि यो निर्मातुमैच्छत्स्वयम् । यो रामाय समस्तमस्त्रनिचयं प्रादादमेयौजसे विश्वामित्रमहामुनिर्विजयते वंशस्य ना कारणम् ॥३॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy