SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5090 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF फलस्यौपदेशि... पत्तेः । किंतु ... संबन्धमनादृत्य धर्माणां प्रकारस्य वा प्रत्यायकं प्रत्यक्षमानुमानिकं वा शास्त्रं तदुपदेशोऽतिदेशश्चाकरणवाग्रे (१) लक्षयितव्य इति ध्येयम् ॥ यव... मनोतायां तु वचनाद्विकारः स्यात् ॥ याज्यादिव द्विकृतिषु मनोताया अविकारः स्यादित्युत्थितेः सङ्गतिः । ...... ! Acharya Shri Kailassagarsuri Gyanmandir ननु प्रकरणादेव मनोत्तायाः प्रकृतार्थासिद्धे नेदं वचनमस्याः प्रकृत्यर्थतार्थं किंतु विकृतिषु ह प्रतिषेधार्थमेवेति कथं पूर्वपक्ष इत्यत आह S -तत्र पशोरिति ॥ वस्तुतस्त्वस्य वचनस्य प्रदेशान्तरे श्रुतत्वेन मनोतास म्भवस्य विधिशेषत्वा संभवादित्यपि द्रष्टव्यम् । नन्वेवमपि ज्योतिष्टोमप्रकरण एवाम्नाते स्वनिया ग्रे Colophon: (Leaf No. 249) इति श्रदिन्तियोतिदिवाप्रतीपाङ्क विश्वजिदतिरात्रयाजि रत्नखेट श्रीनिवासदीक्षितस्य कामाक्षीगर्भ संभवस्य श्रीमदनारीश्वर दीक्षित गुरुचरण सहजतालब्धविद्यावैशद्यस्य श्री राजचूडामणिदीक्षितस्य कृतिषु कर्पूर वर्तिकाख्यायां शास्त्रदीपिकाव्याख्यायां दशमस्याध्यायस्य तृतीयः पादः ॥ Subject: Sastradīpikāvyākhyā otherwise known as Karpura For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy