SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANBIRIT MANUSCRIPTS 1089 8000. Author-Rajacudimanidrkpita, Incomplete. Non printed. Beginning: श्रीमानधिसरोजन(त्रिजगतां कामाभिपूर्तिक्षमो वामार्धेन समृद्धतामुपनयन् कामावलेपश्रियाम् । भूमा कश्चन कृत्रिमेतरवचस्सीमाभिगम्याकृतिः श्यामा कामुकशेखरो भवतु वश्श्यामारुणः श्रेयसे ।। श्रीः ॥ श्रुतिप्रमाणाशेषत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् । ननु यथा पूर्वस्मिन् पदके अग्निहोत्रादिप्रकीतविषय उनिदादिविकृतिविषयश्च विचार कृतस्तथोत्तरस्मिमापि ष. दके इष्टकादिविकृतिविषयस्तथा प्रयाजानां किमानेयादिषु तन्त्रत्वमुत नेति प्रकृतिविषयश्च विचारस करिध्यते । ततश्च कथं षट्कयोः भेदः कथं वानयोः पौर्वापर्यमित्यतआह-पदशति ।। यद्यपि प्रकृतिविकृतिविषयकविचार उभयत्रापि तुल्यस्तथापि पूर्वस्मिन् षट्के उपदेशरूपप्रमाणव्यापारश्चिन्तितः उत्तरस्मिश्च षट्केऽतिदेशरूपप्रमाणव्यापारश्चिन्तयिष्यत इति विचार्यप्रमाणव्यापारभेदात् षट्कयोर्भेदः तद्वत्कुर्यादि......स्यर्थमिदं...दि. त्युपदेशाधीनसिद्धत्वाचदानन्तर्य चेति भावस्तत्र न पव्ययानो ग्रन्थसन्दर्भ उपदेशस्तथा सति विश्वजिति For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy