SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUEORIPTS इत्यादिपूतमपुरुषः ' यचे ग्राविण्णा चिच्छिदुस्सोमराजन् ' इत्यादिष्वामन्त्रणम् ' बर्हिरसि देवंगमम् ' बर्हिरसि देवंगमम् ' इत्यादावस्यन्तता ' इषेत्वा ' इत्यादौ त्वान्तता आदिशब्देन ' य इमं यज्ञमवन्येय यज्ञपतिं वर्धानि ' इत्यादिमन्त्रश्रुता यज्ञप विवृद्धयाशीरादयो गृह्यन्ते । ' चत्वारि शृङ्गा त्रयो अस्य पादा' इत्यादीनामुत्तम पुरुषाद्यभावेऽपि मन्त्रप्रसिद्विमात्रेण मन्त्रता गुणस्याप्रसिद्धत्वादिति । उद्भिद्बलभिदादिनामकस्य यज्ञसाधनताईस्य कस्यचिणस्य रूढ्या योगेन वा...क प्रसिद्ध्यभावादित्यर्थः । मत्वर्थलक्षणावाक्यभेदतत्प्रख्योपमानानुपपत्तयः स्युः । क्रमेणोद्भिदधिकरणादिचतुष्टये ग्रन्थकर्तेव स्पष्टीकरिष्यन्ते । उद्भिदादिपदानामुक्तरीत्या मन्त्रार्थवादस्वासंभवेऽपि स्वाध्यायविविसिद्धपुरुषार्थपर्यवसायित्वलाभाय गुणविधानेन नामधेयतया वा प्रामाण्यमवश्यं वक्तव्यमिति सिद्धान्तयति ॥ सकलस्यैवेति ॥ ननु द्वारविशेषानिर्धारणेनाध्ययनविधिमहिम्ना सामान्यप्रामाण्य समर्थनमर्थवादप्रस्ताव एव कृतं किमर्थमिह पुनस्तत्समर्थनमित्याकांक्षायामाह ॥ तदेतदिति ॥ विशेषविचारायेति ॥ गुणविधानेन नामत्वेन वा केनचिस्प्रकारेण निर्धारणं विशेषविचारः । तदर्थ पुनरुपस्थाप्यते तदभावे हि स्वतन्त्रे यः प्रकारविशेषचिन्तेति शङ्का स्याचरसवे प्रथमाधिकरणसमर्थितावश्यंभावप्रामाण्यप्रतिष्ठा For Private and Personal Use Only 5087
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy