SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS 5086 उद्भिदादिशब्दानिति । प्रपाणलक्षणासङ्गतामिति स्वातन्त्र्येणेति शेषः । प्रथमाधिकरणनितिप्रामाण्यनिर्वाहकप्रकारकविशेषविषयतया तच्छेषत्वेन गुणविधिनामधेय. विचारस्य सङ्गततायो व्यर्थमेवपदम् । पश्चाद्गुणविधिनामधेयविचार इति वक्ष्यमाणत्वात्तथैवोद्भिदधिकरणमारभ्य तस्य प्रवर्तयिष्यमाणत्वाच्च केचिच्याहुः । पूर्व प्रमाणरूपाम्यां पादेनाद्यस्य निर्णयः इति बार्तिकेन प्रथमं धर्मस्य प्रमाणमुखेन लक्षणात्मकस्वरूपमुखेन वा...यायस्य एकेन पादेन निर्णय इत्युक्तत्वात्प्रथमपाद एव प्रतिज्ञातचोदनाप्रामान्धविचारः समाप्त । त्रिपाद्या...स्मृत्यादिप्रामाण्यप्रकाररूपं विषयान्तरमिति वार्तिककारस्याभिप्रायः प्रतीयते । अतः स्वातन्त्र्येण प्रकारचिन्तैव त्रिपाद्यामिति तेषां मतम् । गुणविधिनामधेयचिन्तार्थत्वेन प्रथमं प्रवर्तितवता वार्तिककतैव निरस्तमित्याह ॥ तदनेनेत्यादिना॥ स्मृति पादासङ्गतिप्रसङ्गादपि तेषां मतं न युक्तमित्याह ।। न च युक्त इति ॥ यदि स्यात् प्रमाणनिरूपणं शाक्यागमादितदाभासविवेचनसहितं चोदनासूत्रेण प्रतिज्ञातमध्यायार्थ इति नोच्येत चोदना...वेदस्याप्रामाण्यं प्रतिमातं तत्प्रथमपाद एव समापितमित्युच्येत । तदा स्मृत्याचारतदाभासविवेचनाय प्रवृत्तस्य स्मृतिपादस्यासङ्गतिःस्यादि For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy