SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8358 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF संजज्ञे यस्य चन्द्रे मनस (१) दितवांश्चक्षुषो विश्वचक्षुर्यस्य प्राणप्रभेदात्समजाने च जगत्प्राण एवं प्रमाणः । यद्वक्त्राम्भोजगज्जननमगमतां जम्पभिद्वीतिहोत्रौ सोऽयं पायादपायात्पुरुष उपगताशेषवषः सदा नः || Acharya Shri Kailassagarsuri Gyanmandir सू || आर्ये अपि सुनिर्वर्तितो रङ्गसमुदाचारः । अद्य समुदिताः खलु भाग्यवशाद्भगवतः कामाक्षीवल्लभस्य श्रीमदेकनाथस्य वा प्रसङ्गेन नानाविधावलिङ्गमगघमालवगौल चोलपाण्ड्यप्रमुखा नानादिग्देशवासिनः सकलकलाधुरीणाः संधित जीवलोकवाञ्छ। परिपूरणप ठिष्ठषष्ठदेव महीरुहा सुरवारविलासिनीप्रार्थितयौवनश्रियः सकलेबरकलियुगका मदेवा भूमिदेवाः । तत्कुत उदासते मरताः * (प्रविश्य) नटी || अय्य कोणु तारिमुो पबंधो। ( आर्य को नु ताशः प्रबन्धः) For Private and Personal Use Only "1 सूत्र || (स्मरणमभिनीय ।) अस्ति खलु काचीमण्डले प्रपञ्चितपञ्चमहायज्ञैरसकृदावर्तितसप्ततन्तुभिरन्वहमञ्चितार्थिजन सार्थैर्दुरवगाह षड्दर्शनी सरोवराहा ( व ) गाहन कीड | दिग्दन्ताबलैरन्तर्वाणि शिरोमणिभिरभिष्ठी
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy