SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9326 A DESORIPTIVE CATALOGUE OF नान्द्यन्ते सूत्रधारः। नेपथ्याभिमुखमवलोक्य, आर्ये यदि ने. पथ्यविधानमवसितं तर्हि इतस्तावदागम्यताम् । सूत्रधारः । आयें साधु गीतम् । अहो रागबचित्तइत्तिः आलिखित इव सर्वतो रङ्गः। तदिदानी कतमत्प्रयोगमाश्रित्यैनामाराधयामः। नटी : णं अजमिस्से हिं पढमं एन आणत्तं । अवि . (हि)ण्णाणसाउंदळं नाम अउव्वं णाड पओए अहीकरीअदुत्ति ।। End: तहीदमस्तु भरतवाक्यम्प्रवर्तता प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहिता महीयसाम् । ममापि च अपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ ३५ ॥ _इति निष्क्रान्ताः सर्वे ॥ Clophon: सप्तमाङ्कः । विश्वावसुनामके संवति कोलग्रामे श्रीपतिना लिखितेयं शकुन्तला ॥ Subject: Sikuntalanitaka. 1-7 Aikas. Remarks:--The Ms. is in a fairly good condition. No remarks are necessary regarding Kālidāsa. For the latest information regarding his birth and nativity, please refor For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy