SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3312 À BRBORIPTIVE OATABORUR OF इह खलु सबलपदार्थजातेषु स्वेटसाधनताकानादेव प्रेथावत्प्रवत्तिद्देश्यले । तदुक्तं न्यायसुमाञ्जलावाचार्यपादैः । “तदज्ञान विषयः तस्य विधिः" इति । तत्र च प्रयोजनाकांक्षायां "निर्दोष गुणवत्काव्यमलङ्कारैरलस्कृतम्"। विदतीति सरस्वतीकण्ठाभरणे भोजराजेन "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति प्रीति कीर्तिच साधुकाव्यनिषेवणम्” इति । * * निश्प्रत्यह इति । भगवतो लोचने चक्षुषी उपास्महे आराधयाम इति संबन्धः । यत्तु लोचने इत्यस्य ते इत्वपेक्षितं यत्पदाकांक्षितत्वादिति तन । उत्तरत्र वाक्यार्थगतत्वेनोपानेन यच्छब्देन पूर्ववाक्यार्थगततच्छन्दानपेक्षणात् । ननु किमर्थमियमुपासना क्रियत इत्यत आह । निःप्रत्यूहमिति ॥ End: दोषाकरं समवीर्य गुणानशेषा नाशु प्रकाशयति सूर इवांशुराशीन् । यस्तं.... प्रणिहितोञ्जलिरेष नित्य मालोकनान्मम कृतेर्मुदमादधातु ॥ Colophon: इतिः समस्त्रक्रियाविराजमानहरिनाममपदमलक...श्रीमरवसिं For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy