SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3311 SANSKRIT MANOSORIPTI ॥ अनर्घराघवनाटकव्याख्यानम् ॥ 4259. ANARGHARAGHAVANATAKA VYĀKAYĀNAM. Burnell's Catalogue No. 5157. Page 171. Right column. Substance-Paper. Size -11,6X416 inches. Sheets202. Lines -8 to 12 to a Page. Script-Devanigarl. No. of Granthas-5018. Author-Rucipati. Complete. Beginning: श्रीगणेशाय नमः ॥ सुन्दरीशङ्कराभ्यां नमः। दोर्दण्डद्वितयेन खण्डपरशोः कोदण्डमारोपयन् .. कुर्वाणः सहसा विदेहनृपति पूर्णप्रतिज्ञाभरम् । सानन्दं कुशिकात्मजेन सुशां वृन्देन कौतूहलान् सबीडं प्रियया विलोकितमुखो रामोऽस्तु नः श्रेयसे ॥१॥ अभूदभूतप्रतिपक्षभीतिः सदा समासादितभूरिनीतिः। चिरं कृतार्थीकृतभूमिसरि. स्फुरत्प्रतापो नरसिंह देवः ॥ २ ॥ सूनुस्तस्य वसुन्धरापरिवढस्यानन्दकन्दक्षिते. राधारो जगतामशेषविदुषां विश्रामकल्पद्रुमः । दाने कर्णकथावलेपनिपुणः संसाररत्नाकुरो . भूपीपालशिरोमणिविजयते श्रीभैरवेन्द्रो नृपा ॥३॥ खोवालवंशजातः तस्यां देशान्महीशस्य । श्रीरुचिपतिरतिगूढं स्पष्टीकुरुते मुरारिवचः ॥ ६॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy