SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUBORIPT> 8669 नानाभाषाखष्टपदी पदादीनान्तु नो मितिः ॥ १६ ॥ इत्यादयः कृता येन कृतयः परदुर्धटाः । क्रियन्ते च करिष्यन्ते तेन गोत्रामणाशिषा ॥ १७ ॥ कृता व्युत्पनसिंहेभ्यो नाथपारविस्तरा। प्राणप्रतिष्ठा या तस्य मूलस्याप्यर्थदैव या ॥ २१ ॥ सुन्दरीकमलाभ्यां सा व्युत्पनानां सुबोधने । इयं प्रणीयते टीका चमत्कारतरङ्गिणी ॥ २२ ॥ अथ राजशेखरनामा महाराष्ट्रकविः यशसे चिकीर्षितस्प प्रबन्धस्याविनपरिपूर्तिकरं मालमाचरति ॥ धुन्वन्त्वि. ति॥ ... ... ... ... ... End: प्रतिसाम सारणस्य विधौ विधाने व्यग्राविति ध्वनिः। विधौ सत्ताविति पाठः कल्प्यः । तावच्छूतयः कर्णा एवशु........... Colophon: (Sheet No.67) इति महाराजपद + सुन्दरीकमलीयसहजसमाख्याने व्याख्याने तृतीयोऽङ्कः । Subject: Viddhasālabhanjikāvyakhya, otherwise known as Camatkārtarangiọi or Sundarlkamaliys. Remarks:--The Ms. is in good condition. Sundari and Kamala were the wives of Ghanaśyāma and the present commentary is by them. This rare piece of work has not yet been published, 480 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy