SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3668 A DESORUPTIVE CATALOGUN or सट्टकं सहटीकञ्च वैकुण्ठेशचरित्रकम् । संस्कृता प्राकृता भाषामन्जरी कलिक्षणम् ॥ ६ ॥ सव्याख्यानं डमरुकं कान्ये प्राकृतसंस्कृते । प्रसङ्गलीलार्णववत्काव्यं षण्मणिमण्डनम् ॥ ७ ॥ एषां व्याख्याप्रहसनं कुमारविजयं डिमः। व्यायोगोऽन्यापदेशानां सहस्रं राजरजनम् ॥ ८॥ जातिसन्तर्जनं वर्णमाला शान्दिकमोदनम् । त्रिमठीनाटकान्यम्बाविजयं द्वैतभञ्जनम् ॥ ९॥ दोषाकरः कुकविसन्तापनञ्च गुणाकरः। सालभञ्ज्या भुवि प्राणप्रतिष्ठान्यैः सुदुष्करा ॥१०॥ समप्राकृतकाव्याविन्धः श्लेषार्थचित्रमाक् । अबोधाकरबन्दागवतचम्पुटीकया(?) ॥ ११ ॥ नलचम्पुर्हरिश्चन्द्रचम्पुरर्थत्रयात्मकः । भगवत्पादचरितं धातुकोशो रसाणवः ॥ १२ ॥ अद्वैतबोधोऽनुभवचिन्तामण्याख्यनाटिका । शाकुन्तलखोत्तररामचरित्रस्य टिप्पणम् ॥ १३ ॥ प्रबोधचन्द्रोदयवद्रोजभारतचम्पुवत् । कादम्बरी विक्रमोर्वशीययोणिसंहतेः ॥१४॥ प्राकृतायाः सप्तशत्या कविराक्षसपतेः । खपूरितमहावीरचण्डकौशिकयोरपि ॥ १५ ॥ व्याख्या वासवदचाया: सलमाहात्म्यपञ्चकम् । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy