SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAROKANT NATUMORISTI 3061 ॥ पादाप्रेति ॥ तदाराधने तत्सकलपुरुषार्थप्रदत्वेन प्रसिद्धं यदाराधनं भगवद्भजनं तसिनित्यर्थः । पादानथितया चरणाप्रोच्छूितया सर्वोत्रतं भगवन्तमाराधयितुः मुमतयेति भावः॥ End: ॥ अथ वेति ॥ अथ वा न कमलाकरं वर्जयित्वा राजहंसी अन्यसिमभिरमते ॥ कमलाकरं पङ्कजवचटाकम् । अन्यत्र कमलाया आकरमुत्पत्तिस्थानमित्यर्थः । राजहंसी हंसी। अन्यत्र राजहंसस्य राजश्रेष्ठस्थापत्यं स्त्री राजहंसी रत्नावली ॥............ Colophon: (Sheet No. 32). बालेन यदकारीत्थं रत्नावल्यर्थवर्णने । चापलं तन्मुदे भूयाद्विदुषां गुणवेदिनाम ।। श्रीव्यम्बकतनूजस्य शिवस्य विदुषः कृतौ । रखावलीवाधितौ हि प्रथमांशोऽभवत्स्फुटम् ॥ इति रनवलीदीधितौ प्रथमोऽरः ॥ शिवो जयति ॥ Subject : Ratnāvallvyakhya known as Didhiti 1-2 acts. Remarks: ---The Ms, abruptly ends in the beginning of the second act. The author of this incomplete commentary is one Sivan bhafta son of Tryambaka. The commentary is not available in print. 459 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy