SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3660 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Beginning: || रत्नावलीव्याख्या | 4672. RATNĀVALĪVYAKHYA. J. L. Collection No. 66. Substance-Paper. Size-13x81 inches. Sheets--24. Lines-15 to a page. Script--Devanigarl. No. of Granthas 1080. Author—Sivabhatta. Incomplete. Acharya Shri Kailassagarsuri Gyanmandir श्रीगणेशाय नमः ॥ श्रीशिवाय नमः || निगमगिरामपि दूरामिक्षुशरासप्रसूनवाणकराम् । निरवधिकरुणामरुणां शरणं कलयामि चन्द्रचूडालाम् ॥ श्रोणाम्वरमुदितारुण किरणारुणमाश्रये शरणम् । शरणागतभरणाश्चत्करुणाविरुणालयं तेजः ॥ १ ॥ पदवाक्यप्रमाण श्रीहर्षो निपुणः कविः । रत्नावली नाटिकाकयमकरोदुपरूपकम् ॥ शिवाभिधेन विदुषा त्र्यम्बकार्यतन्वा । रत्नावल्या हर्षदाया रच्यते दीधितिः स्फुटा ।। अथ तत्रभवान् भवानीचरणपरिचरणसमधिगताममन्दमाकन्द मरन्दनिष्यन्दसन्दोहमधुरताधरता सम्पादककवितापङ्कजसवितानवद्य गद्यपद्यात्मक प्रबन्धपरिचयसमुत्पादित - सकलरसिकजनहृदयहर्षः श्रीहर्ष चिकीर्षितस्य रत्नावलीनाटिकाख्योपरूपकस्य परिसमाप्तये निजेष्टदेवतासम्बन्धिपुष्पाञ्जलि कर्तृकरक्षण प्रार्थनारूपं मङ्गलमारचयन् पूर्वरक्काअभूतामाशीरलङ्कृतां नान्दीं तावदाह For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy