SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS दितिजनिषु सकुत्साः पचयोनौ सलज्जाः सुरपरिषदि का चन्द्रमौलौ विलक्षाः । परिचित इव तारामैत्रकेणेव शौरे: Acharya Shri Kailassagarsuri Gyanmandir शशिनिसमुत्काः पान्तु वः श्रीमन्ताः ॥ ६१ ॥ ॥ अपि च ॥ एतत्रैगमिकं पवित्रसृषिभिर्जुष्टं समस्तेष्टदं नीतं व्यधुरां सुपर्णचरितं पाराशराचैर्भुवि । भूमस्तत्रतपणीतविधिना दृश्याभिनेयाईतां यत्नादानयतः कवेः श्रमममी जानन्तु सामाजिकाः ॥ इति निष्क्रान्ताः सर्वे || Colophon : विनतानन्दोनामा: । समाप्तश्चायं प्रचण्डगरुडो नाम व्यायोगः ॥ यचेताः प्रणयति कविस्तस्य धिषणा परीपाकमन्धश्रममस्त्रिलमाज्ञाय विधुरः । अहं पुष्टाभाव्या वितथमथसङ्कोचयति चे. दसूयुर्नात्यमं तदपि वरमज्ञस्तुतिशतात् ॥ २३ ॥ लक्ष्मीनृसिंहार्पणमस्तु || 8648 Subject: Vinatanandavyāyoga. Remarks:--The Ms. is in good condition. On the title page is given For Private and Personal Use Only 'श्रीसर्वविद्यानिधानकवीन्द्राचार्य सरस्वतीनां ' विनतानन्दव्यायोगः ॥ The script is peculiar and is believed to be his own writingIn & later hand we find Samvat 1740, written on it. The Ms. is full of scriptorial errors. 6
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy