SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3642 A DESORIPTIVE CATALOGUE OF भो भो भगवतः स्वभिनीतदशरूपकस्य सोपसंहरण: भुवनसृष्टिनाटकसूत्रधारस्य प्रस्तावितबहलमङ्गलनिगमनान्दीकरस्य दुरवगाहमायाबलप्रदर्शितालीकबहुरूपप्रप. चेन्द्रजालस्य • कौस्तुभसमवलीनाग्निविन्दोविन्दमाघवस्य यावायामुपस्थानव्या सभास्ताराः । किमप्यमृत. संहितं परमपावनमाख्यानकमाभिनिनीषुः पक्षधरो नाम भरतकुलपुत्रः तत्रभवतामवधानसमयमर्थये । यतः !! अकाले चापलादात्मवैकल्पात्परितप्यते । समयं यावदाप्नोति कुटिलेभ्यः पराभवम् ॥ सूत्रधारः।। (स्मृतिमभिनीय) (सहर्षम् ) तदेतद्रोदाव रीपरिसरप्रसिद्धनन्दिपुरसुवामधिगतसकलविधानां शे. षपदवीजुषामनूचानपराशरयज्वनां वंश्येन विश्व विश्रुतगुणग्रामेण वाराणसीवास्तव्येन कविना ॥ शेषीकं कुलदैवतं नरहरि भीमाम्बिका मातरं. ख्यातानन्तसुतं प्रणम्य पितरं श्रीशेषयज्ञेश्वरम् । श्रीविष्णुं नवमञ्चगोत्रदशमी या प्राप शेषाभिषां गोविन्देन कृतश्रमेण रचितं प्रीत्यै सता रूपकम् ।। तेनैव सौपर्णेन प्रचण्डगरुडापरनाम्ना विनतानन्द व्यायोगेनामिनीयमानेन सामाजिकानुपास्महे । End: तथापीदमस्तु भरतवाक्यम् ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy