SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3622 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF नटी ॥ किंणामहे तं ॥ सूत्रधारः || चण्डानुरञ्जनं नाम । नी ॥ कोणु तस्स कई । सूत्रधारः || आर्ये नतु पृष्ठे प्रबन्धनामनि प्रबन्धनामपि स्वयमेव कथयेयम् । कुतः पुनः पृच्छ्यते । न खलु साधिते कुचालिङ्गने पुनः प्रष्टव्यमधरचुम्बनं प्रति । नटी || माणद अत्थुदे चाटुति झत्ति कहीअदु (?) । कोणु कई 1 (नेपथ्ये) यस्येशो + वर्षान्वितः ॥ Acharya Shri Kailassagarsuri Gyanmandir ॥ अपि च ॥ पटुषभाषाकाव्यं नाटकभाण च सदृकं चम्पूः । अन्यापदेशशतकं रचितं येनाशु खलेन ॥ १० ॥ End: ब || (सानन्दम्) | नन्दनुकूल एव सायोन्मेषः । नैषदीfaraराको यज्ञादपि सखायमवगमिष्यते योषिनेपथ्य धरम् ॥ लं ॥ यत्सत्यम् ॥ दि || सखे स्वयमुपेत्य वन्दनीयस्त्वयायम् । यतः समय भेदे रासभोऽपि वन्द्य इति वदन्ति विपश्चितः ॥ मा ॥ Subject : Candanuranjana Prahasane. ********** For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy