SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BAXBARIT MAUROMISE wal चोराणां मलमलकेऽपि वशग पबच्छदायाविध बर्षा भेकधियावमर्दधृताशेफा प्रतीरं भजन् । पश्चाफेरुग्रहीतलम्बिवृषणो देवाचदैवागत। स्यालैहासखिलीकृतो वनपथे पान्थोजनः पातु ॥३॥ (पुनः समाधाय) अखण्डावः प्रीतीरतिस्जतुः सुम्भस्य मध्यं महाशेफो द्वापोवकदलिकाण्डप्रतिभटम् । पदारुह्य स्वैरोअयननमनं कौतुकधिया घटीयन्त्रक्रीडामनुभवति सायं बटुजनः ॥ ४ ॥ (नान्यन्ते) अलमलं हिडिम्बासुरशेफोतिदीर्घया नान्दीविषाटपहे. लिकया। (परिकम्प) । (सामाजिकान्यति सादरचितम्) कापि क्षोणिविले सरध्वजगदां कृत्वोत्थिताघर्घरां निद्रालोनिशितुम्ब शङ्किहदयेनान्तःस्थितेनाखुना । तस्यां गाढमरूकृतस्य रदनैः कस्यापि सन्यासिनः सोत्स्वमा भयाकुलश्च सहसा बोधोऽस्तु हासायनः ॥ ७॥ स्त्रधारः ॥ (ससाध्वसानन्दम्) आर्य सम्पजनानुचि तमपि तावकं प्रहसन महमुपकरोति । यदिदानां प्रहसनस्थ प्रयोवा मय भवितव्यमिति सं सचितोऽस्मि ।। 454 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy