SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3818 A DEBORIFTIVE CATALOGUE OF एवाभिवर्तते । (प्रविश्य) ॥ नटः ॥ भाव मन्मुखेन भवन्तमादिशन्ति सामाजिकाः हास्यरसप्रायेणादृश्यसादृश्येन केनापि दृश्येन वयं विनोदनीया इति । किम्पुनस्तारशं दृश्यम् ।। सूत्र ॥ (विचिन्त्य) । (सहर्षम् ।) हस्तगतमाणिक्यमापणे गृग्यते । ननु निर्दिष्टगुणविशिष्टमसद्वश एवं कवेरकमारिकातरलतरणताण्डवितशीकरासारशीतलोपशल्यमणलूरग्रहारहारनायकपणेः पदर्शनीसागरनिशाकरस्य षड्भाषासार्वभौमस्य प्रतिदिनप्रबन्धनिर्माणप. रमेश्वरस्य धर्मराजमनीषिणो भागधेयपरिणामेन वे. कटेश्वरकविना गृहीतवस्तु विरचितमुन्मत्तकवि. कलशं नाम कृतं सकलहृदयानन्दविकसनम् प्रहसनम् । ताशानप्यपथि प्रवर्तयन्ति ॥ उक्तञ्च तेन कवितुरासाहा । अनृतानि सत्यलेशः शवलानि पदे पदे सन्ति । यदि शुद्धमनृतमिष्टं कविकलशस्यान्तिकं व्रजत ॥ कलशं कविमाश्रित्य यत्किञ्चिल्लन्धुमिच्छति । शशशृङ्गं स सङ्गम करण्डङ्कर्तुमीहते ॥ End: तथापीदमस्तु भरतवाक्यम् ।। साधुषु विवेकमस्यो योगो माढः शुनो रत इवास्तु । त्यकुरिमोफ....नुमिव दैयं मायुषा सदा भयाद ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy