SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUBONITS 9818 सिन्धुमन्थमन्थान पट्टाभिरामयविभुः। परितुष्माति सोऽप्यस्य कवितामिः। मारिष ॥ परीक्षकजनपरिगृहीवस्य मणेः किं नाम परी. भान्तरम् ॥ सूत्रधारः ॥ तस्य कृति शृङ्गारसर्वस्वं नाम मागमभिनीय सभाजनममुं समाजयामि ।। End; तथाप्येतदस्तु भरतवाक्यम् ॥ सरसकवनशक्तिर्जायतां पण्डिताना ममिमतपटनै स्तामाद्रियन्तां नरेन्द्राः। अधिवसतु च तेषामन्वयानग्धिकन्या शिशिरयतु च लोकान्श्रीनिवासः कटाक्षः ॥ Colophon: अमोदयत्वशेषान् श्रीमान्वेदान्तदेशिकसुधी यः । माणितमधुरमभाणीदाणं शृङ्गारसर्वस्वम् ॥ हरिः ॐम् ।। श्रीमते रामानुजाय नमः ।। __ श्रीरङ्गनायक्यै नमः॥ अष्टावधानवेदान्तशिष्टेष्टकतिपूलिखन् । अष्टैश्वर्यप्रदं भाणमिष्टसिद्धिमवाप्नुयाम् ।। Subject: Brigārasarvasvabhina. Remarks :-The Me. is in a fairly good condition. The Sngirasarvasvabhána was intonded to be staged on the occasion of the Vasantotsaga of Srinivasa at Tirupati. The author Vedintirya seems to have been a native of For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy