________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3618
A DEBORUPTIVE CATALOGUE OF मुक्तागुच्छमिषायशो वहति यो मूविशुद्धगिरा
मष्टासु प्रथितो दिशासु विमवैरष्टावधानी कविः । तस्यायं तनयश्चतुर्नयपयोदामस्फुरनिर्णयो
वेदान्तागेसुधीमणिविजयते विद्वत्कवीन्द्राग्रणी।। मारिषः ॥ स किल सुधीः सर्वतन्त्रस्वतन्त्रमतिरिति ___ यते । कथमस्य कमनीयकवनपथप्रावीण्पम् । सूत्रधारः ॥ (विहस्य ।) विज्ञायते किल भवता श्रीपत्यन्वयपबतिग्मकिरणश्रीसूर्यनारायणः
प्राता कोविदगन्धसिन्धुरततेगा यवीयो गुरुः । मन्यश्रीरनवग्रहद्यकवितापाण्डित्यपाथोनिधिः
पाण्ड्यशोणिपतेरयं प्रियसखः पहाभिरामः प्राम मारिषः ॥ (सरोगम् ) पर्यनुयुक्ती भवान् प्रबोधयितीरं
सर्वजगता परिपचेलिमं भागधेयं पधिनीनां प्रकाविताशेषभुवननिकरं प्रतिदिनोदयपरिष्कृतोदयसानुमन्तं भानुमन्तमपि भवान् जानीते न वेति । स हि समधिकवितरणविभवविजितकर्णः सकलबुधावनलब्धवर्णः सहुणसमुद्ररामभद्रसेनाधिनाथसोदरा समाश्रितजनसोदरः पदकमलना... परिपन्थिमण्डला पाण्ड्यधरामण्डलं परिपालयति ॥
सूत्रधारः ।। (सादरम्)। काव्यप्रकाधिकादिग्रन्थोपधि
For Private and Personal Use Only