SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3618 A DEBORUPTIVE CATALOGUE OF मुक्तागुच्छमिषायशो वहति यो मूविशुद्धगिरा मष्टासु प्रथितो दिशासु विमवैरष्टावधानी कविः । तस्यायं तनयश्चतुर्नयपयोदामस्फुरनिर्णयो वेदान्तागेसुधीमणिविजयते विद्वत्कवीन्द्राग्रणी।। मारिषः ॥ स किल सुधीः सर्वतन्त्रस्वतन्त्रमतिरिति ___ यते । कथमस्य कमनीयकवनपथप्रावीण्पम् । सूत्रधारः ॥ (विहस्य ।) विज्ञायते किल भवता श्रीपत्यन्वयपबतिग्मकिरणश्रीसूर्यनारायणः प्राता कोविदगन्धसिन्धुरततेगा यवीयो गुरुः । मन्यश्रीरनवग्रहद्यकवितापाण्डित्यपाथोनिधिः पाण्ड्यशोणिपतेरयं प्रियसखः पहाभिरामः प्राम मारिषः ॥ (सरोगम् ) पर्यनुयुक्ती भवान् प्रबोधयितीरं सर्वजगता परिपचेलिमं भागधेयं पधिनीनां प्रकाविताशेषभुवननिकरं प्रतिदिनोदयपरिष्कृतोदयसानुमन्तं भानुमन्तमपि भवान् जानीते न वेति । स हि समधिकवितरणविभवविजितकर्णः सकलबुधावनलब्धवर्णः सहुणसमुद्ररामभद्रसेनाधिनाथसोदरा समाश्रितजनसोदरः पदकमलना... परिपन्थिमण्डला पाण्ड्यधरामण्डलं परिपालयति ॥ सूत्रधारः ।। (सादरम्)। काव्यप्रकाधिकादिग्रन्थोपधि For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy