SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8698 A DESCRIPTIVE OATALOGUR Or यस्मिन्धोणिभुजां सभासु विदुषामग्रेमरे जातचित् स्वातन्त्र्यं विविधं विवृण्वति लिनं मासु विधास्वपि । जायन्ते गगनप्रचोदितशस्तव्यो गन्धक्रयाः । स्वेदाम्भः कणसिक्तसर्वतनवो दीनाः प्रतिद्वन्द्विनः ।। ७ ।। तस्य भरद्वाजकुलजलधिकौस्तुभस्य कैयदव्याख्यानशिवतत्वरहसनेकप्रबन्धनिर्मातुरतिविद्यागुरोर्भग वत्याः परदेशलाया एव पुरुशावतारस्य पवित्रकीर्तेनीलकण्ठमखिनस्लीयनन्दनेन तदीय चरणारविन्दपरिचरगलधनिखिलविद्येन तत्पुत्रतानुगुमसाहितीकेन गीर्वाणेन्द्रगाभिनवनिर्तिनशृङ्गारकोशो नाम माणः इत्यधुनैव खलु निवेदितं मधुरापुरादागतेन रङ्गकेतुना। तत्तमेव प्रयुञ्जानः सामाजिकहृदयमनुरञ्जयामि ।। End: तथापीदमस्तु भरतवाक्यम् भूयादस्खलितकमा रतिपतेराज्ञा कुले कामिना भक्तिः कामदुधा जनस्य सुदृढा भूयाब्रवानीपतौ । एधन्तां चतुराननेन्दुवदनापादारविन्दकणन् मीरध्वनिमञ्जुलाच जगम(दु)त्सङ्गे कवीनाङ्गिरः ॥ Colophon: इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकप्रबन्धनिर्वाहकश्रीमन्महात्रतयाजिश्रीमदप्पयदीक्षितम्रोदर्यश्रीमदा चादीमितपौत्रस्य श्रीनारायणदीक्षितात्मजस्य कैयटव्याख्यानशिक्तस्वरहस्यायनेकप्रबन्धनिमार्तुः नीलकण्ठदीक्षितस्य हतीयनन्द. For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy