SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANDBORIPTS: 3697 तमाननिजजैवयात्रप्रवृत्तजयकाहलीनिनादकर्णनिर्वा. सितनिखिलारातिधरापतेर्धारावलयवलशासितुर्विशेष - १९.. स्थावन्तिपतेः गुणलुन्धैरखिलकलाविलाससदनैः काञ्चीपुरनेतुर्भगवतो वरदराजस्य वसन्तोत्सवयात्रासमागतैनिरस्यैव रसिकलोकच्डामाणिभिः सामाजिकैः॥ अये भरताचार्य । शम्दान्कानपि वर्जितान्वयकथान् सङ्गय बीतत्रयाः पर्य पादचतुष्टयेन शनकर्निर्माय दुर्मेधसः । सानन्दं विमृशन्त एव सशिराकम्म सरोमाञ्चम प्पस्मानाकुलयन्ति हन्त रसिकाविष्कारुणं दारुणाः ॥ ४ ॥ तद्रूपकेण दरपीडितपार्विकेन्दु निष्यन्दिनूतनसुधारससोदरेण । नृत्तप्रयोगविशदाय रसोत्तरेण त्वं नो विकास मनांसि विना विलम्बम् ॥ ५ ॥ इति ।। तत्कथामिदानी घटताम् ॥ . (ध्यानं नाटयन्) । (स्मृतिमभिनीय)। अस्त्यस्तोकगुणो हिमादिशिखरोत्सङ्गापतज्जाहवी साहकारतरङ्गसङ्घसहजश्रीहारिसक्तिक्रमः । किशोन्मूलयितुं पुनध सुदृढीकर्तु कलासु प्रभुः सर्वशो हरिदन्तविभुतयशाः श्रीनीलकण्ठावरी ॥६॥ ॥ अपि च ॥ 451 For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy