SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT MANUBORITI 3587 (पुनर्नेपथ्ये) किं युद्धकाण्डनाम्नश्चम्पूकाव्यस्य प्र. णेता घनश्यामकविः। सू ॥ (आकये) ॥ (सस्मितम्) अथ किम् (ससम्भ्र. ममाकाशे लक्ष्यं बध्वा ॥) (ससम्भ्रमम् ।।) किं यूथ । किमेष एव कविरिति ॥ (सभ्रूभङ्गम्) सूत ।। (सश्लाघम् ) दिष्ट्या इष्ट इहैव तोषणगुणा सर्वे गुणग्राहिणः यूयं व्याघ्रपुरीपुरीविभुरपि श्रीचित्समेश नटः । फुल्लनीरजसौरभीमधुघटीनिद्रापितद्दीपिज द्राक्षातादृशमाधुरी सहचरी वाचा कवेवैखरी ॥ किम्बहुना ।। एकेनाहा कृतं तेन मयैकैन प्रयुज्यते । तदेकेन हृदा यूयं तरक्यत रूपकम् ।। End: कथय किं भूयः प्रियमुपकरोमि ॥ किं ब्रवीषि । नन्वितोऽपि प्रियमस्तीति । तथापीदमस्तु भरतवाक्यम् ॥ सर्वत्रापि सुभिक्षमेव सततं भूमण्डले वर्धता भक्त्या यजकतो भवन्तु सुजनाचन्द्रार्धचूडार्चकाः । श्रीमन्तः कवयो भजन्तु परितः कल्याणपारम्परीमाचन्द्रार्कमनर्गल विजयतामद्वैतमन्याहतम् ।। ९८ ॥ । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy