SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3586 DEBOMPTIVB OATALOGUS OI Beginning: भद्रापास्तु सगेहेषु यद्वाहोगूढतस्करः । यत्र नायकनामापि लालसीति विवर्णवत् ॥ १॥ (नान्यन्ते सूत्रधारः) (सविनयं कुसुमाञ्जलिं विकीर्य पुरोऽवलोक्य सानन्दोल्लामम् ॥) अनुलयत इव विधिरस्मासु ॥ यदिदानीम् ॥ पुण्डरीकपुरवास्तव्यस्य पुण्डरीकनयनप्रमुखएखानुपुजरिखदसङ्खयनिखिललेखलेखावन्धमानास्थानमण्डपस्य भगवतः शिवकामिनीसरवस्य कनकसभापतेरा दर्शनमहोत्सवाय मिलिताः निरन्तरछन्दाकाव्यनाटकालं. कारसङ्गीतसाहितीकलानिरवधवैशारयाः सततमद्वैतवि. द्यापारस्थानः द्वैतवादिमेषपुण्डरीकाः पौण्डरीकप्रभृतिमहाक्रतुकृतः त्रिसन्ध्यमिन्दुशेखरचरणारविन्दपरिचरणनिधूतकलिवृजिना रसिकजनाः (विचिन्त्य सहर्षम् ।।) कबिदस्ति भवादृशानस्यरसिकमानसानन्दनगुणगणगर्मितो मदनसखीवनो नाम माणः । तमहं प्रयुजानो अनुरञ्जयाम्यामिश्रान् । (नेपथ्ये) कस्तस्य कविः सू ॥ (सहर्षम्) भूपती सयासतो निवेदयामि ॥ यस्पेशो + कविः॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy