SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3872 A DESONIPTIVB QATALOGUE of श्रीनिवासकावलधौरो नाम । त्रेतायां रघुनायका समभवद्यः कोपलाधीश्वरः पवादद्य कलौ शरीभजिमहीनाथावतारस्वयम् । आसीट्रोसलवंशपण्डनमाणिः सोऽभ्ये त्य निर्षितता यसिन् जाग्रति मन्त्रिणि प्रियतमे नक्तंदिवं मोदते ।। आः, किंतस्य भोसलकुलतिलकसचिवशिखामणेस्तनयः । तर्हि ज्ञायत एव, शैलानिहितदीपो हि जगनाथारो नाम ॥ End: तथापादमस्तु भरतवाक्यम्भद्रं कामिअनस्य मन्मथमहावीरस्य नित्यं जय__ श्रीपूर्णा परिपूर्णता च जगतां भूयादविच्छेदिनी। शृङ्गारेण रसेन मन्मथमहासाम्राज्यसायिष्यमा प्येषां चन्द्रवमन्तमन्दमस्तामन्यूनतो वर्धताम् ।। ॥ इति निष्क्रान्ताः सर्वे ॥ Colophon: इतिमत्काबलवंशालधारभूतस्य सकलविद्याविशारदस्य श्रीमच्छ्रीनिवा सपण्डितस्य तनयेन जगन्नाथपण्डितेन विरचितः शृगारतरङ्गिणी सहोदरः अनविजयो नाम माणः समाप्तः Subject: Anaigavijayabhina. Remarks :-The Ms. is in good condition. A transcript of this work is available in this library, for wich, sea Transcript volume No. 486. Jagannātha is already familiar to us as the author of the For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy