SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSKRIT HANULOUITI 3871 न्दकन्दस्य निरुपमनिरवधिनिजलावण्यलक्ष्मीवनिर्जितपंचसायकस्य निखिलभुवनैकनायकस्य प्रसन्नवेङ्कटनायकस्य बसन्तमहोत्सवदिदृक्षया नानादेशादागतैर्निखिलकलाविदग्धैः सामाजिकैरादिष्टोऽस्मि ॥ यस्योरामगुणाः प्रपंचमहिताः कर्णावतंसा दिशा यज्जिहा कमलासनप्रियवधूसाम्राज्यसिंहासनम् । यद्वाचः प्रचुरीभवन्नवसुधामाधुर्यचर्चालवः स श्रीमान् जयति स्वयं खलु जगन्नाथाभिधानः कविः ।। तेनैव शृङ्गारतरङ्गिणीप्रमुखप्रबन्धनिर्वाहपोरेयेण सरसकविना प्रगीतमनाविजयं नाम भाणं प्रयुंजनाः सा. जिकाननुरञ्जयामः। * दुयाडुतराजतन्त्रघटनागोष्ठीषु वाचां पतिः चिन्तारत्नसुरद्वमुख्यविभवप्रोल्लाने जाक्षिकः । उद्दामप्रथमानकीर्तिरतुला श्रीर्यस्य तातः स्वयं श्रीमत्काबलवंशमण्डनमणिः श्रीश्रीनिवासः प्रभुः ॥ अरुन्धतीव या साची दमयन्तीव विश्रुता। सोरिबायी कवेर्यस्य जननी पतिदेवता ॥ परिक्षुण्णन्यायागमनिखिलसिद्धान्तसराणिः विनीतस्तेजोवानघटघटनातन्त्रचतुरः । श्रिया धृत्या बुध्या महितयशसा भ्रातृसदशः पिहव्यो यस्थासौ जयति रघुनाथा प्रवरः ॥ पारिपार्यकः। (सश्लाघ)। दिगन्तविधान्तनामधेयो हि For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy