SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSERIT MANUSONIY सूत्रधारः ॥ ( समन्तादवलोक्य, अहो रमणीयताः वसन्तसमयस्य । भगवतः शार्ङ्गधन्वनो वरदराजस्य वसन्तोत्सवयात्रायामागताना... कमपि रूपकमभिनीयतां भव तेति । तस्य........... शेषाविनाम्ना कविना प्रणीय । सीताविवाहाभिघनाटकं यत्न्यस्तं मयि प्राक्तदहं प्रयोक्ष्ये ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रधारः || (स्मृतिमभिनीय) । अस्ति भारद्वाजकुलकलशजलधिसमुल्लासकरः प्राभाकराध्वरीन्द्र इति कलङ्कं विना पूर्णचन्द्रः । End: विश्वा || तथापीदमस्तु भरतवाक्यम् ॥ सानन्दम् ।) नृत्यतु देवी वाणी विदुषां रसनाग्ररङ्गमध्येषु । अपुनर्भवस्य लक्ष्मीः सिद्धयतु मे राघवप्रसादेन || ॥ अपि च। For Private and Personal Use Only देवी सस्यसमृद्धिमेतु वसुधा वर्षन्तु अच्छाधिकं मेवा धर्मरता भवन्तु मना पापे रतिर्मास्म भूः । 448 8020
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy