SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3622 A DESCRIPTIVE CATALOGUE OP (नान्धन्ते) सूत्रधारः ॥ (विचिन्त्य ।) सकलावनतलललामभू. तायां ॐ अस्यां कुम्भकोणाभिधानायां महानगर्यो कोमलवल्लीसहचरस्यास्य देवस्य चैत्रोत्सवसेवा समागतैरत्रभवद्भिरा...राकिल पञ्चहायनतया सङ्गतवचनअपनानभिज्ञमपि निजगुणवर्णनसमौत्सुक्येन परिस्फुरदधरपल्लवं व्याहारकौशलमभिधाय च मा.... उत्तानपाददायादमतिवात्सल्येनानुगृह्य सजातहर्षेण तथाविषदयनीयजनलुन्धतया पुनरपि ताशजनं वि. च्छता ! भगवता निजकृपापूकिवरेण निगमान्तदेशिककृपाभरेण चिरादासाथ समर्पिते स्वसिमेव प्रतिष्ठापितस्य निरवग्रहानुग्रहकल्पावनीरुहस्यातिमनोहरसुमनस्तबकायमानतया कर्णावतंसीभूय देवीहृदयमु(ला)सयिष्यतीति कृताध्यवसायेनैव कवि: रामसीतानन्दमिति कलितनामधेयं रसिकजनदयाषेयमभिनवं नाटकं............॥ सूत्रधारा ।। * तदवहितमाभृश् । भीलवंशकलशोदपिलब्धजन्मा सन्मार्गभषणकरो भुवि शीतयामा । आसीदोषधरणीसुरवासमेरू. स्य्यावधार्य गुरुराश्रितवासवदुः ।। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy