SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANOBORIFTS 3608 Beginning: वक्षासीमनि वामतच नयने स्यालो सदा विव्रतः प्रायेण श्वशुरन्तिके तनयतः वधू पदे कुर्वतः । यस्यान्तःपुरभूर्भुजान्तरमभूदित्यत्र को वि(स्मयः) तन्मे पुष्यतु मङ्गलानि विकसत्तापिञ्छमित्रं महः । (नान्यन्ते) सूत्रधारः ॥ (लप्रश्रयम् ॥) शिरसा धारित एष मया वेलिगोटिकुलतिलकवीरशि गभूपालदेवादेशः । यथा-अस्मत्कुलदैवतस्य भगवतः कोदण्डपाणे महोत्सवयात्रायामस्यामस्मत्सौहदशेवधेरात्रेयच्डामणेरखिलकलानटनविलासरतस्य तातगुरुभागिनेयाप्पयार्यभागधेयस्य तरुणाग्निहोत्रिणो वरदकवेः कृति रुक्मिणीपरिणयाभिधानं नाटकं प्रयुज्यमानं द्रष्टुमिच्छामि । तत्त्वयाभिनेतव्यमिति ॥ वसन्तवर्णनं प्रस्तौमि ॥ माधवमुपवनसीमनि लक्ष्म्या योजयितुमिह कृताभ्युदयम् । उदिता सुमनो विततिः सैषा सर्वेशयोगमायेव ।। ॥ इति निष्क्रान्ताः ॥ ॥प्रस्तावना ॥ End: च॥ किन्ते भूयः प्रियमुपहरामि । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy