SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS पारि || विद्यमानेषु प्राचामपि रूपकेषु कथं नूतन प्रणीते तस्पित्रेवं परिषदो बहुमानः । सूत्र || तदेतत्प्रत्यग्रपतञ्जलिना द्वितीयप्राचेतसेन कुण्डि नकुलमण्डनेन रामभद्राध्वरीन्द्रेण विमृश्य सशिर:श्लाघमानुमोदितमिति । End Acharya Shri Kailassagarsuri Gyanmandir पारि || (सहर्षम् ) ॥ तदादिश्यन्तां वर्णिकापरिग्रहाय सर्वे कुशीलवाः || सूत्र ॥ किंन पश्यसि ममायमग्रजन्मा दशरथ भूमिकामादाय गृहीतरामलक्ष्मण भूमिकाभ्यां निजकुमाराभ्यामि त एवाभिवर्तते । तदावावप्यनन्तरकरणीयाय सज्जीभवावः । ( इति निष्क्रान्तौ) || प्रस्तावना ॥ 439 . मनुसरतु प्रकृतिव्रजः स्वधर्मम् । रामः ॥ दुर्धर्ष तदनुग्रहेण भवतां भग्नं धनुः शाम्भवं दारा रूपजुषः समुन्नतकुलोत्पन्नाः समासादिताः । दुर्दान्तः स हतो निशाचरपतिर्लब्धं यशो निस्तुलं लोका वीतभयाः कृताश्च किमितोऽप्यन्यत्प्रियं मेऽधुना ॥ ३४ ॥ तथापीदमस्तु भरतवाक्यम् । अवतु विधिवीश्वरो धरित्री For Private and Personal Use Only 8501
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy