SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8499 SARITAIT HANUBORIES (नान्यन्ते ।) सूत्रधारः ॥ अलमतिविस्तरेण । (पुष्पाञ्जलिं विकीर्य) (परितोऽवलोक्य) अहो समुज्जृम्भितः खलु अयं ऋतूनामग्रणीर्वसन्तः । तथा हि ॥ शिशिरः क्लिष्टां भ्रमरी विरुतः परिमान्वयन्नमः। क्रीडति तया निकामं सुखितः सहकास्तरुशिखरे । २ । (नेपथ्याभिमुखमवलोक्य) मारिष ॥ इतस्तावत् ।। (प्रविश्य) पारिपार्थकः ॥ भाव एषोऽसि ।। सूत्रधारः ॥ अघ खलु भारद्वाजकुलजलधिकास्तुमेन य. बकरायमाखिना समारब्धस्स क्रतोदिक्षया आगतेन नानादिगन्तवासिना विद्वजनसमाजेन सबहुमानमाहय समादिष्टोजस।। परि ॥ वैदेशिकोऽस्मीति पृच्छामि 'का पुनरयं त्र्यम्बकरायभखी नाम' ॥ सूत्रधारः ॥ किं न जानासि ॥ निजगुणगणकसुमसुर. भीकृतदिगन्तमेतमपि ॥ पारिपार्थका ।। (सप्रत्यभिज्ञम् ॥) एकदल्पाधिपतेरिदंविधगुणः साचिव्यधुर्यः श्रुतः प्रायः कविदजातशत्रुसरयो गाधरार्याभिषः । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy