SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8492 A DESCRIPTIVE CATALOGUE OF नवनवसुरग्विलासैननूत्सुकाः कामिनो यथानुदिनम् । एवमपूर्वासु (कृति)प्वादरवन्तो हि रसयितारः ॥ ३ ॥ यदत्र कण्ठवर्तिन्यपि सुवर्णाभरणे निखिलगुणशृङ्गाटके रतिमन्मथनानि नाटकेऽन्यतो गवेष्यते ॥ सू ॥ (सपरितोषम् ) । आर्ये दीयतामवधानम् । अन्येन्द्रं जगदस्थितेन्द्रमपि वा कर्तुं प्रगल्भेऽन्वये सम्भूतो ननु बालकृष्णसचिवोत्तंसस्य रूपान्तरम् । लक्ष्म्यम्बाहृदयाधिशीतकिरणो लोकेऽभिगम्यः सता. मस्तिन्यस्तपदो गुणरिह जगन्नथाभिधानः कविः ॥ सूत्र ॥ * अहमेव सह मारिषेण सनर्मसचिवस्य मन्मथस्य समाददे नैपथ्यम् । आर्यापि रत्याः ।। ॥ प्रस्तावना । End: तथापीदमस्तु भरतवाक्यम् । मोदन्ता हतशात्रवाः चिरतरं धात्रीश्वरा धार्मिकाः स्वैरोन्मीलितसस्यजातसुभगं वर्षन्तु धाराधराः। वीरोदारसुधीगृहेषु विहृतिं बनातु पनालया चातुर्वर्ण्यमपि स्वधर्मनिलयं नित्योत्सवैरेधताम् ।। ॥ इति निष्क्रान्ताः सर्वे ॥ ॥ श्रीदेव्यर्पणमस्तु । For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy