SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8489 BAKSKRIT MANUSORIPTA डिण्डिमकुलमण्डनेन पण्डितशिखामणिना सोमनाधन ॥ तथा हि ॥ अमृतमृगमदादीन्याद्रियन्तां वरकाः कतिचन करणानां शर्म निर्मातुकामाः । अपि तु वयमपारा यज्ञनारायणोक्त्या निखिलकरणनाडीनिर्वृत्ति कल्पयामः ॥ नटः ॥ अस्ति श्रूयते ॥ नाट्याचार्यः ॥ सरखे नटकेसरित्रत्याश्चर्यकारी खलु बु. दिमत्ता भवतः। यदहं वासिष्ठकुलसौष्ठवते कृतावतारं गोविन्दमखीन्द्रं निर्दिश्य तस्य तनुजोऽय मिति पाचवर्तिनमेनं कवीन्द्र यावन निर्दिशामि ततः प्रागेव देशान्तरेषु तत्प्रसिद्धिमाकर्णितवता भवता प्रकृते विविक्तमनुक्त एवायं धननारायणयायजूको विज्ञकुलशेखरः पादाङ्गदादिनृपसाधारणभूषणविभूषितः सदसि स एवायमिति प्रत्यभिज्ञाता कवयिता कुत्रापि नाटकस्य कर्ता नायकोऽप्युभावकसभावस्थितौ मयेत्थमभिनयसमये न दृष्टचराविति विस्मयातिशयेन विस्मृतवानस्मि ॥ End: प्रति ॥ (नायिकया तमासाभरणं धारयन्ती ।) वत्स वि जयकेतो किन्ते भूयः प्रियमुपहरामि॥ किमतः परमपि प्रियमास्ति । तथापीदमस्तु भरतवाक्यम् For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy