SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9488 A DESCRIPTIVE CATALOGUE OF नटः। समश्रोषि च पुरात्रैस्रोतसप्रवाहपविनितायो तस्यां वाराणस्यां वसतामेव सतो प्रत्याह । तत्कृतहिरण्यगर्भतुलापुरुषादिमहादानप्रतिग्रहनिरर्गलविभवागमानुदिवसप्रशंस नादासवाजपेयनाम्नि सप्ततन्तुवरे निरन्तरे क्षणकुतूहलिना. रघुनाथभूतलवलद्विषा सहस्रष्टकाचितश्येनचयनस्य प्रती. ष्टकमध्वर्यव सकलाध्वरक्रमविधे विध्युक्ता दक्षिणा दापि तेति ।। तत्रभवता रघुनाथभूभृता शिक्षित इत्यनेनैव तावदस्यापि कवयिता यज्ञनारायणयायजूक इति जानामि , यो वा रघुनाथभूविजयसाहित्यरत्नाकरयोः काव्ययो का ना ।। प्रागेव वर्णिता सा वकद्वद()विद्वदवतंसायितवचसा विधुतालङ्कारिकविबुधाहकारेण कृष्णयज्वना ।। तथाहि ।। द्राक्षामद्राक्षमिक्षुद्रवमपियमपां क्षोद्रमक्षुद्रमादं मोचामाचाममुचैः कथितमदपयःशर्करामप्यचर्वम् । तानि श्रीयज्ञनारायणमखिवरवाङ्मौखरीवैखरीभिम्तायन्ते यातयामान्यमृतमविषयो नन्दितुं निन्दितुं वा ॥ ॥ किञ्च ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy