SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2420 ADBBORIPTIVE OATALOQUE 07 येनाभवन् जगति मतयो भूषितोसभूषा सर्वे रामावरजमणिना सर्वतन्त्रस्वतन्त्राः। आचार्योऽभूदनघमहिमा तस्य चाप्युत्तमो यः तातस्यापि त्रिभुवनकुतस्ताततां यो जगाहे ॥ तदन्वयेऽभवदुभयवेदान्तराद्धान्तदेशिको देशिककुलचूडालङ्कारमाणिः शठमर्षणगोत्रसम्भृतिश्रीनिवास गुरुपुण्यपरिपाको लोकोत्तरसुकतचर्यः शीलितकमलारम णचरणकैकर्मः श्रीवेङ्कटाचार्यः। मनुस्तस्य कुमारतातयगुरुः सूरीन्द्रचूडामणिः प्रत्युबत्प्रतिवादिकुञ्जरघटापञ्चाननप्रकमः । व्याख्याता फाणिरादकणादकपिलश्रीभाष्यकारादिम ग्रन्थाना पुनरीदृशाञ्च करणे ख्यातः कृतीनामसौ ॥ अस्यैवायं यत्नः। आस्थानीरघुनाथभूवलरिपोराचार्यचूडामणेः श्रीमत्तातयदेशिकस्य फणितिः शृङ्गारवीरोज्वला । शृङ्गारकनिकेतनं स कमलाकान्तः कथानायकः भारं हन्त वहन्त्यपी च मरताः नाव्येषु पारङ्गताः ॥ सू ॥ (आकये)। (सानन्दम् ) यदियं बहुवल्लभाय मधुभिदे पारिजातककुसुमप्रदानेन कलहकांक्षिण परिकाक्षिणस्तत्रभवतो नारदस्य प्रावेशिकी ध्रुवा For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy