SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BANSLEIT MANUSCRITTA 3419 थजननाथेन्दो प्राकृतजमपदलोमनामिनीयमाने पुनरस्मत्प्रयोगेऽप्पनुकम्पा । असौ किल रगासेचनकवेषपेशलैः कुशेशयरमणशशाङ्कवंशाला कतिपयैरेवराजन्यकुमारैराश्रितपार्श्वभागः निरतिश्यषड्दर्शनीकौशलैरपश्चिमैम्पिथितिरप्युपास्यमानमहानवमीमहोत्सवसन्दिरक्षया साक्षादिव सहस्राक्षः सिंहा. सनमय्यमध्यास्ते। अस्प खलु ॥ पाण्डित्यं युगपत्कलासु किमिदं वयेत पारे गिरा वाणी दुम्कविलोकदूनसुकविश्रोत्रैकसञ्जीवनी । दातृत्वं धनदीकरोति सकलान्दीनान्मनाग्दर्शना दनानामनिवारणं वितरणं तच्चाप्यसाधारणम् ।। ॥ (सविमर्शम्) । आः पारिजातप्रसङ्गेन पारि जातं नाम नाटकमनुस्मारितोऽस्मि । नटी ॥ कस्य उण परिस्सयो एसो। सू ॥ अस्ति खलु समस्तजनकर्णाटकेषु कर्णाटकेषु वेङ्कटगिरिनाम गिरिः। तत्र खलु कल्याणगुणपरिपूर्णः श्रीशैलपूर्णो गुरुः। For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy