SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3864 A DESCRIPTIVE CATALOGUE OF तरुणीमपहाय मासुरागीं रसिकानां जरतीरतिः कुतस्त्या ॥ नटी ॥ को एसो वेहुखग्गपदाहिहेओ महाराओ। सूत्रधारः ॥ भद्राचले श्रीरामभद्रः कयोचिद्राजदम्पत्योस्तपसा प्रसादिनः स्वमे नन्दकाख्यमात्मीयं खड्गमादिशत् । गीर्णः स एव पुत्ररूपेण पर्यणसीत् । ततः पितृभ्यां नन्दक इत्यभिहितः प्रतिदिनसमेध. मानमूर्तिराशान्तविश्रान्तकीतिरवर्तिष्ट । नटी ॥ (सप्रत्यभिज्ञम्) अय्य जोखु सअलमिलिन्छ चकवाद्विपबलबलावलेपवियडाडविप्पाजलीदकसणवत्तीकिदणि प्रभुअमहापदावोचि घणविदरणगुणमिलाविदकप्परुख्खपहावोत्ति असेसदिसावापे सुगुणीअदि । किं सोचित्र एसो अचरिअं। अय्यउत्त किंणामहेअं एदं स्वयं। सूत्रधारः ॥ कलावतीनन्दकमिति ।। नटी ।। अय्यउत्त दाणि णसामग्गो फलिदग्ध । सूत्र ।। (सहर्षम्)। परिषदियमभिज्ञा पक्षपातानभिज्ञा सरजसमकरन्दस्यन्दिरक्तिप्रवन्धा । परिमलितदिगन्तः पुष्पगन्धैर्वसन्तः शुभनिधिराधिनेता तद्विधातेष्टदाता ॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy