SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3302 A DESCRIETIVE CATALOGUE OF सूत्रधारा॥ अद्य खछु श्रीमत्प्रतापरामचन्द्रसुन्दरतरचरणारविन्दद्वन्द्वनिस्यन्दमानमकरन्दबिन्दुसन्दोहसमा - स्वादनामन्दानन्दतुन्दिलमनोमिलिन्दराजस्य प्रतापसिंहमहाराजस्य संम्पूर्ण नपोविशेषैः परमेश्वरस्य कुमार इव कुपारस्तूर्णमवतीर्णः तुलजमहाराजः रामचन्द्रशेखरपौण्डरीकयाजिनं समाहूय स्वविलासेन पर माद्भतवस्तुनन्दकचरितं परिकल्प्य नाटकीकर्तव्यमिति समादीदिशत् । ततस्स कविकुञ्जर श्रवणरजनं धीमतां सुधापृष।याधुरीभरधुरीणमुपगुणम् । नवीनमतनीच्छुभं मधुरकल्पनाकल्पकं चतुर्मुखवधूपरिष्करणहाटकं नाटकम् ॥ तेन नवेन नाटकेन सामाजिकानुपतिष्ठे।। नटी ॥ अय्य एआरिससंविहाणणेवुण्णं कुदो से संपण्णम् । सूत्रधार ॥ शृणु तावदतिरहस्यम् । तथाहि । कालीवफसरोजसम्पुटनद्वीटीरसताः कविः पत्रव्याकरणशता परिहरन्न्यूनो स्वविद्यास्क्वि । सर्वव्याकरणार्थबोधनकला-पुष्णन् स निष्णातधी रिन्धे भोसलसन्नतो तुलजभूपालापदेशात्खलु ।। निःसीमा बस्य महिमा॥ For Private and Personal Use Only
SR No.020233
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 08
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1930
Total Pages476
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy