SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2252 End: www.kobatirth.org A. DESCRIPTIVE CATALOGUE OF कथितं लक्षणं शुल्वं कल्पे बौधायनीयके । द्वैधे शुल्वान्तरे भाष्ये व्याख्यायां कारिकासु च ॥ वेद्यग्निविष्णियानाञ्च दर्शयज्ञे तदुच्यते । अरत्निमात्रं विज्ञेयमग्नेरायतनं शुभम् ॥ पशिदङ्गुलायामं विंशत्यङ्गुलमेव वा । हस्तप्रादेश कायामं बाहोरन्तरकायतम् ॥ पिशिलं षड़िधं प्रोक्तमग्न्यागारार्थमेव वै । समस्थोद्वाहुकेष्वंश जिनांशोङ्गुलमिच्छतः ॥ Colophon: Acharya Shri Kailassagarsuri Gyanmandir मध्यचिह्नचिते पाशौ शङ्कोः क्षिप्याथ कर्षयेत् । मध्यङ्केनोभयत्राङ्के शङ्करोप्याथ शङ्कवः ।। चत्वारः स्युश्चतुः कोणास्तत्क्रयस्ताः प्रकीर्तिताः । वेदिमध्ये खनेच्छङ्कं तस्य प्रागादिदिक्क्रमात् ॥ अग्न्यागारस्य कोणाच्छङ्कसप्तदशाङ्गुलौ । चतुर्भवेद्देहं पैठ्काहवनीयकम् ॥ वेदेरीशाननैऋत्योरुत्करौस्तः पदान्तरे । एवं प्रपञ्चिता वेदिः पैतृकी शुल्बमानतः ॥ इति बोधायनशुल्ब कारिका समाप्ता ॥ श्रीनृसिंहार्पणमस्तु || Subject: Bodhāyanavihāra karika or Bodhayanasulbakarika, Remarks : - The Ms. is in good condition. For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy