SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: SANSKRIT MANUSCRIPTS आगमार्थेषु शङ्कुः स्यादन्तरार्धनिरञ्छनम् ॥ १ ॥ मध्यात् कोट्यामपाया.. qra:...! (अति) रिक्ततृतीयेन सह मण्डलमालिखेत् ॥ २ ॥ प्राची निश्चित्यतत्पश्चान्मध्यान्मन्त्रङ्गुलेन तु । सूत्रेण भ्रमयेत्तत्र गार्हपत्यः स उच्यते ॥ ३ ॥ ... Acharya Shri Kailassagarsuri Gyanmandir पक्ष्यात्रिंशत्समद्धीयाः सन्न्याद्याः स्वर्जिदन्तकाः । सपत्नहगणाश्राद्याः संवत्सर गणान्तिकाः ॥ उदक्पक्ष्याश्चतुस्त्रिंशत्समद्धी प्रकीर्तिताः । आद्यामध्याञ्च पूर्वस्यांश्चतुर्थीमवशिष्य च ॥ उत्तमौ तु गणौ पुच्छेविंशतिस्तार्षीष्टकाः । ऋषीष्टकानां पश्चात्तु अष्टाविंशतिरिष्टकाः ॥ Colophon : Nil. Subject : Cayanakārikāa fragment only. Remarks : —The Ms. is in a much decaying condition. For other works contained herein see the Remarks under 1972. Dr. Burnell has not noticed this work though No. 9519 has been referred to by him. श्रीगणेशाय नमः | अथ बौधायनविहारकारिका ॥ 2251 ॥ बोधायनविहारकारिका ॥ 2649. BODHAYANAVIHĀRAKĀRIKĀ. Size - 93 × 44 Script-Deva J. L. Collection No. 269. Substance-Paper. inches. Sheets---~4. Lines-10 to a Page. nagari. No. of Granthas-75. Author~ (?). Complete. Beginning: For Private and Personal Use Only
SR No.020230
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 05
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages525
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy