SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 209 SANSKRIT MANUSCRIPTS अशक्तौ जप एवोक्तो दशसाहनिकावरः । जत्वा तु प्रयुतं सम्यगनन्तां विन्दते श्रियम् ॥ अयुतं शतकत्वस्तु हुत्वा श्रियमुपाश्नुते । अप्स्वेव जुहुयामित्यं पद्मान्ययुतशी निशि ॥ दृष्ट्वा श्रियन्तूपरमेत् किलासत्वद्विभेत वै । बिल्बाशी बिल्वनिलयो जुह्वन् बिल्वानि सर्पिपा ॥ एकविंशतिरात्रेण परां सिद्धिं नियच्छति । येन येन च कामेन जुहोति प्रयत: श्रियै ॥ पमान्यथापि बिल्वानि ससकामः समृध्यति । न जातु कृपणोऽर्थाय श्रियमावाहयेत कचित् ।। न यत्किञ्चन कामेन होमः कार्यः कथंचन । महद्वा प्राय॑मानेन राज्यकामेन वा पुनः । वाचः परं प्रार्थयिता यत्नाद्युक्तः श्रियं यजेत् ।। ॥ श्रीसूक्तम् ॥ 346. SRĪ SŪKTAM. Burnell's Catalogue No. 2440. Page 1. Right column. Substance-Paper. Size-11x43 inches. Sheets-3. Lines-7 to a Page. Script-Devanagari. No. of Granthas----30. Complete, Beginnin हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजां । चंद्रां हिरण्मयीं लक्ष्मी जातवेदो ममा वह ॥ End : "शरण्ये त्र्यंबके गौरि नारायणि नमो(s)स्तु ते" श्रीवर्चस्वमायुष्यमारोग्यमायुधात्पर्वमानं महीयते । धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ ॥ श्रीरस्तु । 27 For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy